सुबन्तावली ?लघुवैयाकरणभूषणसिद्धान्तमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमालघुवैयाकरणभूषणसिद्धान्तमञ्जूषा लघुवैयाकरणभूषणसिद्धान्तमञ्जूषे लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाः
सम्बोधनम्लघुवैयाकरणभूषणसिद्धान्तमञ्जूषे लघुवैयाकरणभूषणसिद्धान्तमञ्जूषे लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाः
द्वितीयालघुवैयाकरणभूषणसिद्धान्तमञ्जूषाम् लघुवैयाकरणभूषणसिद्धान्तमञ्जूषे लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाः
तृतीयालघुवैयाकरणभूषणसिद्धान्तमञ्जूषया लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभ्याम् लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभिः
चतुर्थीलघुवैयाकरणभूषणसिद्धान्तमञ्जूषायै लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभ्याम् लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभ्यः
पञ्चमीलघुवैयाकरणभूषणसिद्धान्तमञ्जूषायाः लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभ्याम् लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाभ्यः
षष्ठीलघुवैयाकरणभूषणसिद्धान्तमञ्जूषायाः लघुवैयाकरणभूषणसिद्धान्तमञ्जूषयोः लघुवैयाकरणभूषणसिद्धान्तमञ्जूषाणाम्
सप्तमीलघुवैयाकरणभूषणसिद्धान्तमञ्जूषायाम् लघुवैयाकरणभूषणसिद्धान्तमञ्जूषयोः लघुवैयाकरणभूषणसिद्धान्तमञ्जूषासु

अव्यय ॰लघुवैयाकरणभूषणसिद्धान्तमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria