Declension table of ?laghustavaṭippaṇaka

Deva

NeuterSingularDualPlural
Nominativelaghustavaṭippaṇakam laghustavaṭippaṇake laghustavaṭippaṇakāni
Vocativelaghustavaṭippaṇaka laghustavaṭippaṇake laghustavaṭippaṇakāni
Accusativelaghustavaṭippaṇakam laghustavaṭippaṇake laghustavaṭippaṇakāni
Instrumentallaghustavaṭippaṇakena laghustavaṭippaṇakābhyām laghustavaṭippaṇakaiḥ
Dativelaghustavaṭippaṇakāya laghustavaṭippaṇakābhyām laghustavaṭippaṇakebhyaḥ
Ablativelaghustavaṭippaṇakāt laghustavaṭippaṇakābhyām laghustavaṭippaṇakebhyaḥ
Genitivelaghustavaṭippaṇakasya laghustavaṭippaṇakayoḥ laghustavaṭippaṇakānām
Locativelaghustavaṭippaṇake laghustavaṭippaṇakayoḥ laghustavaṭippaṇakeṣu

Compound laghustavaṭippaṇaka -

Adverb -laghustavaṭippaṇakam -laghustavaṭippaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria