सुबन्तावली ?लघुस्तवटिप्पणक

Roma

नपुंसकम्एकद्विबहु
प्रथमालघुस्तवटिप्पणकम् लघुस्तवटिप्पणके लघुस्तवटिप्पणकानि
सम्बोधनम्लघुस्तवटिप्पणक लघुस्तवटिप्पणके लघुस्तवटिप्पणकानि
द्वितीयालघुस्तवटिप्पणकम् लघुस्तवटिप्पणके लघुस्तवटिप्पणकानि
तृतीयालघुस्तवटिप्पणकेन लघुस्तवटिप्पणकाभ्याम् लघुस्तवटिप्पणकैः
चतुर्थीलघुस्तवटिप्पणकाय लघुस्तवटिप्पणकाभ्याम् लघुस्तवटिप्पणकेभ्यः
पञ्चमीलघुस्तवटिप्पणकात् लघुस्तवटिप्पणकाभ्याम् लघुस्तवटिप्पणकेभ्यः
षष्ठीलघुस्तवटिप्पणकस्य लघुस्तवटिप्पणकयोः लघुस्तवटिप्पणकानाम्
सप्तमीलघुस्तवटिप्पणके लघुस्तवटिप्पणकयोः लघुस्तवटिप्पणकेषु

समास लघुस्तवटिप्पणक

अव्यय ॰लघुस्तवटिप्पणकम् ॰लघुस्तवटिप्पणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria