Declension table of ?kūṭaghaṭitalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativekūṭaghaṭitalakṣaṇam kūṭaghaṭitalakṣaṇe kūṭaghaṭitalakṣaṇāni
Vocativekūṭaghaṭitalakṣaṇa kūṭaghaṭitalakṣaṇe kūṭaghaṭitalakṣaṇāni
Accusativekūṭaghaṭitalakṣaṇam kūṭaghaṭitalakṣaṇe kūṭaghaṭitalakṣaṇāni
Instrumentalkūṭaghaṭitalakṣaṇena kūṭaghaṭitalakṣaṇābhyām kūṭaghaṭitalakṣaṇaiḥ
Dativekūṭaghaṭitalakṣaṇāya kūṭaghaṭitalakṣaṇābhyām kūṭaghaṭitalakṣaṇebhyaḥ
Ablativekūṭaghaṭitalakṣaṇāt kūṭaghaṭitalakṣaṇābhyām kūṭaghaṭitalakṣaṇebhyaḥ
Genitivekūṭaghaṭitalakṣaṇasya kūṭaghaṭitalakṣaṇayoḥ kūṭaghaṭitalakṣaṇānām
Locativekūṭaghaṭitalakṣaṇe kūṭaghaṭitalakṣaṇayoḥ kūṭaghaṭitalakṣaṇeṣu

Compound kūṭaghaṭitalakṣaṇa -

Adverb -kūṭaghaṭitalakṣaṇam -kūṭaghaṭitalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria