सुबन्तावली ?कूटघटितलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकूटघटितलक्षणम् कूटघटितलक्षणे कूटघटितलक्षणानि
सम्बोधनम्कूटघटितलक्षण कूटघटितलक्षणे कूटघटितलक्षणानि
द्वितीयाकूटघटितलक्षणम् कूटघटितलक्षणे कूटघटितलक्षणानि
तृतीयाकूटघटितलक्षणेन कूटघटितलक्षणाभ्याम् कूटघटितलक्षणैः
चतुर्थीकूटघटितलक्षणाय कूटघटितलक्षणाभ्याम् कूटघटितलक्षणेभ्यः
पञ्चमीकूटघटितलक्षणात् कूटघटितलक्षणाभ्याम् कूटघटितलक्षणेभ्यः
षष्ठीकूटघटितलक्षणस्य कूटघटितलक्षणयोः कूटघटितलक्षणानाम्
सप्तमीकूटघटितलक्षणे कूटघटितलक्षणयोः कूटघटितलक्षणेषु

समास कूटघटितलक्षण

अव्यय ॰कूटघटितलक्षणम् ॰कूटघटितलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria