Declension table of ?kuṇapabhuj

Deva

MasculineSingularDualPlural
Nominativekuṇapabhuk kuṇapabhujau kuṇapabhujaḥ
Vocativekuṇapabhuk kuṇapabhujau kuṇapabhujaḥ
Accusativekuṇapabhujam kuṇapabhujau kuṇapabhujaḥ
Instrumentalkuṇapabhujā kuṇapabhugbhyām kuṇapabhugbhiḥ
Dativekuṇapabhuje kuṇapabhugbhyām kuṇapabhugbhyaḥ
Ablativekuṇapabhujaḥ kuṇapabhugbhyām kuṇapabhugbhyaḥ
Genitivekuṇapabhujaḥ kuṇapabhujoḥ kuṇapabhujām
Locativekuṇapabhuji kuṇapabhujoḥ kuṇapabhukṣu

Compound kuṇapabhuk -

Adverb -kuṇapabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria