सुबन्तावली ?कुणपभुज्

Roma

पुमान्एकद्विबहु
प्रथमाकुणपभुक् कुणपभुजौ कुणपभुजः
सम्बोधनम्कुणपभुक् कुणपभुजौ कुणपभुजः
द्वितीयाकुणपभुजम् कुणपभुजौ कुणपभुजः
तृतीयाकुणपभुजा कुणपभुग्भ्याम् कुणपभुग्भिः
चतुर्थीकुणपभुजे कुणपभुग्भ्याम् कुणपभुग्भ्यः
पञ्चमीकुणपभुजः कुणपभुग्भ्याम् कुणपभुग्भ्यः
षष्ठीकुणपभुजः कुणपभुजोः कुणपभुजाम्
सप्तमीकुणपभुजि कुणपभुजोः कुणपभुक्षु

समास कुणपभुक्

अव्यय ॰कुणपभुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria