Declension table of ?kuṇḍaratnākara

Deva

MasculineSingularDualPlural
Nominativekuṇḍaratnākaraḥ kuṇḍaratnākarau kuṇḍaratnākarāḥ
Vocativekuṇḍaratnākara kuṇḍaratnākarau kuṇḍaratnākarāḥ
Accusativekuṇḍaratnākaram kuṇḍaratnākarau kuṇḍaratnākarān
Instrumentalkuṇḍaratnākareṇa kuṇḍaratnākarābhyām kuṇḍaratnākaraiḥ kuṇḍaratnākarebhiḥ
Dativekuṇḍaratnākarāya kuṇḍaratnākarābhyām kuṇḍaratnākarebhyaḥ
Ablativekuṇḍaratnākarāt kuṇḍaratnākarābhyām kuṇḍaratnākarebhyaḥ
Genitivekuṇḍaratnākarasya kuṇḍaratnākarayoḥ kuṇḍaratnākarāṇām
Locativekuṇḍaratnākare kuṇḍaratnākarayoḥ kuṇḍaratnākareṣu

Compound kuṇḍaratnākara -

Adverb -kuṇḍaratnākaram -kuṇḍaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria