सुबन्तावली ?कुण्डरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डरत्नाकरः कुण्डरत्नाकरौ कुण्डरत्नाकराः
सम्बोधनम्कुण्डरत्नाकर कुण्डरत्नाकरौ कुण्डरत्नाकराः
द्वितीयाकुण्डरत्नाकरम् कुण्डरत्नाकरौ कुण्डरत्नाकरान्
तृतीयाकुण्डरत्नाकरेण कुण्डरत्नाकराभ्याम् कुण्डरत्नाकरैः कुण्डरत्नाकरेभिः
चतुर्थीकुण्डरत्नाकराय कुण्डरत्नाकराभ्याम् कुण्डरत्नाकरेभ्यः
पञ्चमीकुण्डरत्नाकरात् कुण्डरत्नाकराभ्याम् कुण्डरत्नाकरेभ्यः
षष्ठीकुण्डरत्नाकरस्य कुण्डरत्नाकरयोः कुण्डरत्नाकराणाम्
सप्तमीकुण्डरत्नाकरे कुण्डरत्नाकरयोः कुण्डरत्नाकरेषु

समास कुण्डरत्नाकर

अव्यय ॰कुण्डरत्नाकरम् ॰कुण्डरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria