Declension table of ?kuṇḍaladhāraṇa

Deva

NeuterSingularDualPlural
Nominativekuṇḍaladhāraṇam kuṇḍaladhāraṇe kuṇḍaladhāraṇāni
Vocativekuṇḍaladhāraṇa kuṇḍaladhāraṇe kuṇḍaladhāraṇāni
Accusativekuṇḍaladhāraṇam kuṇḍaladhāraṇe kuṇḍaladhāraṇāni
Instrumentalkuṇḍaladhāraṇena kuṇḍaladhāraṇābhyām kuṇḍaladhāraṇaiḥ
Dativekuṇḍaladhāraṇāya kuṇḍaladhāraṇābhyām kuṇḍaladhāraṇebhyaḥ
Ablativekuṇḍaladhāraṇāt kuṇḍaladhāraṇābhyām kuṇḍaladhāraṇebhyaḥ
Genitivekuṇḍaladhāraṇasya kuṇḍaladhāraṇayoḥ kuṇḍaladhāraṇānām
Locativekuṇḍaladhāraṇe kuṇḍaladhāraṇayoḥ kuṇḍaladhāraṇeṣu

Compound kuṇḍaladhāraṇa -

Adverb -kuṇḍaladhāraṇam -kuṇḍaladhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria