सुबन्तावली ?कुण्डलधारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकुण्डलधारणम् कुण्डलधारणे कुण्डलधारणानि
सम्बोधनम्कुण्डलधारण कुण्डलधारणे कुण्डलधारणानि
द्वितीयाकुण्डलधारणम् कुण्डलधारणे कुण्डलधारणानि
तृतीयाकुण्डलधारणेन कुण्डलधारणाभ्याम् कुण्डलधारणैः
चतुर्थीकुण्डलधारणाय कुण्डलधारणाभ्याम् कुण्डलधारणेभ्यः
पञ्चमीकुण्डलधारणात् कुण्डलधारणाभ्याम् कुण्डलधारणेभ्यः
षष्ठीकुण्डलधारणस्य कुण्डलधारणयोः कुण्डलधारणानाम्
सप्तमीकुण्डलधारणे कुण्डलधारणयोः कुण्डलधारणेषु

समास कुण्डलधारण

अव्यय ॰कुण्डलधारणम् ॰कुण्डलधारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria