Declension table of ?kuṇḍakalpalatā

Deva

FeminineSingularDualPlural
Nominativekuṇḍakalpalatā kuṇḍakalpalate kuṇḍakalpalatāḥ
Vocativekuṇḍakalpalate kuṇḍakalpalate kuṇḍakalpalatāḥ
Accusativekuṇḍakalpalatām kuṇḍakalpalate kuṇḍakalpalatāḥ
Instrumentalkuṇḍakalpalatayā kuṇḍakalpalatābhyām kuṇḍakalpalatābhiḥ
Dativekuṇḍakalpalatāyai kuṇḍakalpalatābhyām kuṇḍakalpalatābhyaḥ
Ablativekuṇḍakalpalatāyāḥ kuṇḍakalpalatābhyām kuṇḍakalpalatābhyaḥ
Genitivekuṇḍakalpalatāyāḥ kuṇḍakalpalatayoḥ kuṇḍakalpalatānām
Locativekuṇḍakalpalatāyām kuṇḍakalpalatayoḥ kuṇḍakalpalatāsu

Adverb -kuṇḍakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria