सुबन्तावली ?कुण्डकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्डकल्पलता कुण्डकल्पलते कुण्डकल्पलताः
सम्बोधनम्कुण्डकल्पलते कुण्डकल्पलते कुण्डकल्पलताः
द्वितीयाकुण्डकल्पलताम् कुण्डकल्पलते कुण्डकल्पलताः
तृतीयाकुण्डकल्पलतया कुण्डकल्पलताभ्याम् कुण्डकल्पलताभिः
चतुर्थीकुण्डकल्पलतायै कुण्डकल्पलताभ्याम् कुण्डकल्पलताभ्यः
पञ्चमीकुण्डकल्पलतायाः कुण्डकल्पलताभ्याम् कुण्डकल्पलताभ्यः
षष्ठीकुण्डकल्पलतायाः कुण्डकल्पलतयोः कुण्डकल्पलतानाम्
सप्तमीकुण्डकल्पलतायाम् कुण्डकल्पलतयोः कुण्डकल्पलतासु

अव्यय ॰कुण्डकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria