Declension table of ?kroṣṭumāna

Deva

MasculineSingularDualPlural
Nominativekroṣṭumānaḥ kroṣṭumānau kroṣṭumānāḥ
Vocativekroṣṭumāna kroṣṭumānau kroṣṭumānāḥ
Accusativekroṣṭumānam kroṣṭumānau kroṣṭumānān
Instrumentalkroṣṭumānena kroṣṭumānābhyām kroṣṭumānaiḥ kroṣṭumānebhiḥ
Dativekroṣṭumānāya kroṣṭumānābhyām kroṣṭumānebhyaḥ
Ablativekroṣṭumānāt kroṣṭumānābhyām kroṣṭumānebhyaḥ
Genitivekroṣṭumānasya kroṣṭumānayoḥ kroṣṭumānānām
Locativekroṣṭumāne kroṣṭumānayoḥ kroṣṭumāneṣu

Compound kroṣṭumāna -

Adverb -kroṣṭumānam -kroṣṭumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria