सुबन्तावली ?क्रोष्टुमान

Roma

पुमान्एकद्विबहु
प्रथमाक्रोष्टुमानः क्रोष्टुमानौ क्रोष्टुमानाः
सम्बोधनम्क्रोष्टुमान क्रोष्टुमानौ क्रोष्टुमानाः
द्वितीयाक्रोष्टुमानम् क्रोष्टुमानौ क्रोष्टुमानान्
तृतीयाक्रोष्टुमानेन क्रोष्टुमानाभ्याम् क्रोष्टुमानैः क्रोष्टुमानेभिः
चतुर्थीक्रोष्टुमानाय क्रोष्टुमानाभ्याम् क्रोष्टुमानेभ्यः
पञ्चमीक्रोष्टुमानात् क्रोष्टुमानाभ्याम् क्रोष्टुमानेभ्यः
षष्ठीक्रोष्टुमानस्य क्रोष्टुमानयोः क्रोष्टुमानानाम्
सप्तमीक्रोष्टुमाने क्रोष्टुमानयोः क्रोष्टुमानेषु

समास क्रोष्टुमान

अव्यय ॰क्रोष्टुमानम् ॰क्रोष्टुमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria