Declension table of ?krauṣṭukarṇa

Deva

MasculineSingularDualPlural
Nominativekrauṣṭukarṇaḥ krauṣṭukarṇau krauṣṭukarṇāḥ
Vocativekrauṣṭukarṇa krauṣṭukarṇau krauṣṭukarṇāḥ
Accusativekrauṣṭukarṇam krauṣṭukarṇau krauṣṭukarṇān
Instrumentalkrauṣṭukarṇena krauṣṭukarṇābhyām krauṣṭukarṇaiḥ krauṣṭukarṇebhiḥ
Dativekrauṣṭukarṇāya krauṣṭukarṇābhyām krauṣṭukarṇebhyaḥ
Ablativekrauṣṭukarṇāt krauṣṭukarṇābhyām krauṣṭukarṇebhyaḥ
Genitivekrauṣṭukarṇasya krauṣṭukarṇayoḥ krauṣṭukarṇānām
Locativekrauṣṭukarṇe krauṣṭukarṇayoḥ krauṣṭukarṇeṣu

Compound krauṣṭukarṇa -

Adverb -krauṣṭukarṇam -krauṣṭukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria