सुबन्तावली ?क्रौष्टुकर्ण

Roma

पुमान्एकद्विबहु
प्रथमाक्रौष्टुकर्णः क्रौष्टुकर्णौ क्रौष्टुकर्णाः
सम्बोधनम्क्रौष्टुकर्ण क्रौष्टुकर्णौ क्रौष्टुकर्णाः
द्वितीयाक्रौष्टुकर्णम् क्रौष्टुकर्णौ क्रौष्टुकर्णान्
तृतीयाक्रौष्टुकर्णेन क्रौष्टुकर्णाभ्याम् क्रौष्टुकर्णैः क्रौष्टुकर्णेभिः
चतुर्थीक्रौष्टुकर्णाय क्रौष्टुकर्णाभ्याम् क्रौष्टुकर्णेभ्यः
पञ्चमीक्रौष्टुकर्णात् क्रौष्टुकर्णाभ्याम् क्रौष्टुकर्णेभ्यः
षष्ठीक्रौष्टुकर्णस्य क्रौष्टुकर्णयोः क्रौष्टुकर्णानाम्
सप्तमीक्रौष्टुकर्णे क्रौष्टुकर्णयोः क्रौष्टुकर्णेषु

समास क्रौष्टुकर्ण

अव्यय ॰क्रौष्टुकर्णम् ॰क्रौष्टुकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria