Declension table of ?kopavaśa

Deva

MasculineSingularDualPlural
Nominativekopavaśaḥ kopavaśau kopavaśāḥ
Vocativekopavaśa kopavaśau kopavaśāḥ
Accusativekopavaśam kopavaśau kopavaśān
Instrumentalkopavaśena kopavaśābhyām kopavaśaiḥ kopavaśebhiḥ
Dativekopavaśāya kopavaśābhyām kopavaśebhyaḥ
Ablativekopavaśāt kopavaśābhyām kopavaśebhyaḥ
Genitivekopavaśasya kopavaśayoḥ kopavaśānām
Locativekopavaśe kopavaśayoḥ kopavaśeṣu

Compound kopavaśa -

Adverb -kopavaśam -kopavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria