सुबन्तावली ?कोपवश

Roma

पुमान्एकद्विबहु
प्रथमाकोपवशः कोपवशौ कोपवशाः
सम्बोधनम्कोपवश कोपवशौ कोपवशाः
द्वितीयाकोपवशम् कोपवशौ कोपवशान्
तृतीयाकोपवशेन कोपवशाभ्याम् कोपवशैः कोपवशेभिः
चतुर्थीकोपवशाय कोपवशाभ्याम् कोपवशेभ्यः
पञ्चमीकोपवशात् कोपवशाभ्याम् कोपवशेभ्यः
षष्ठीकोपवशस्य कोपवशयोः कोपवशानाम्
सप्तमीकोपवशे कोपवशयोः कोपवशेषु

समास कोपवश

अव्यय ॰कोपवशम् ॰कोपवशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria