Declension table of ?kokanadacchavi

Deva

MasculineSingularDualPlural
Nominativekokanadacchaviḥ kokanadacchavī kokanadacchavayaḥ
Vocativekokanadacchave kokanadacchavī kokanadacchavayaḥ
Accusativekokanadacchavim kokanadacchavī kokanadacchavīn
Instrumentalkokanadacchavinā kokanadacchavibhyām kokanadacchavibhiḥ
Dativekokanadacchavaye kokanadacchavibhyām kokanadacchavibhyaḥ
Ablativekokanadacchaveḥ kokanadacchavibhyām kokanadacchavibhyaḥ
Genitivekokanadacchaveḥ kokanadacchavyoḥ kokanadacchavīnām
Locativekokanadacchavau kokanadacchavyoḥ kokanadacchaviṣu

Compound kokanadacchavi -

Adverb -kokanadacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria