सुबन्तावली ?कोकनदच्छवि

Roma

पुमान्एकद्विबहु
प्रथमाकोकनदच्छविः कोकनदच्छवी कोकनदच्छवयः
सम्बोधनम्कोकनदच्छवे कोकनदच्छवी कोकनदच्छवयः
द्वितीयाकोकनदच्छविम् कोकनदच्छवी कोकनदच्छवीन्
तृतीयाकोकनदच्छविना कोकनदच्छविभ्याम् कोकनदच्छविभिः
चतुर्थीकोकनदच्छवये कोकनदच्छविभ्याम् कोकनदच्छविभ्यः
पञ्चमीकोकनदच्छवेः कोकनदच्छविभ्याम् कोकनदच्छविभ्यः
षष्ठीकोकनदच्छवेः कोकनदच्छव्योः कोकनदच्छवीनाम्
सप्तमीकोकनदच्छवौ कोकनदच्छव्योः कोकनदच्छविषु

समास कोकनदच्छवि

अव्यय ॰कोकनदच्छवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria