Declension table of ?koṣṭhasantāpa

Deva

MasculineSingularDualPlural
Nominativekoṣṭhasantāpaḥ koṣṭhasantāpau koṣṭhasantāpāḥ
Vocativekoṣṭhasantāpa koṣṭhasantāpau koṣṭhasantāpāḥ
Accusativekoṣṭhasantāpam koṣṭhasantāpau koṣṭhasantāpān
Instrumentalkoṣṭhasantāpena koṣṭhasantāpābhyām koṣṭhasantāpaiḥ koṣṭhasantāpebhiḥ
Dativekoṣṭhasantāpāya koṣṭhasantāpābhyām koṣṭhasantāpebhyaḥ
Ablativekoṣṭhasantāpāt koṣṭhasantāpābhyām koṣṭhasantāpebhyaḥ
Genitivekoṣṭhasantāpasya koṣṭhasantāpayoḥ koṣṭhasantāpānām
Locativekoṣṭhasantāpe koṣṭhasantāpayoḥ koṣṭhasantāpeṣu

Compound koṣṭhasantāpa -

Adverb -koṣṭhasantāpam -koṣṭhasantāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria