सुबन्तावली ?कोष्ठसन्ताप

Roma

पुमान्एकद्विबहु
प्रथमाकोष्ठसन्तापः कोष्ठसन्तापौ कोष्ठसन्तापाः
सम्बोधनम्कोष्ठसन्ताप कोष्ठसन्तापौ कोष्ठसन्तापाः
द्वितीयाकोष्ठसन्तापम् कोष्ठसन्तापौ कोष्ठसन्तापान्
तृतीयाकोष्ठसन्तापेन कोष्ठसन्तापाभ्याम् कोष्ठसन्तापैः कोष्ठसन्तापेभिः
चतुर्थीकोष्ठसन्तापाय कोष्ठसन्तापाभ्याम् कोष्ठसन्तापेभ्यः
पञ्चमीकोष्ठसन्तापात् कोष्ठसन्तापाभ्याम् कोष्ठसन्तापेभ्यः
षष्ठीकोष्ठसन्तापस्य कोष्ठसन्तापयोः कोष्ठसन्तापानाम्
सप्तमीकोष्ठसन्तापे कोष्ठसन्तापयोः कोष्ठसन्तापेषु

समास कोष्ठसन्ताप

अव्यय ॰कोष्ठसन्तापम् ॰कोष्ठसन्तापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria