Declension table of ?koṣṭhāgārika

Deva

MasculineSingularDualPlural
Nominativekoṣṭhāgārikaḥ koṣṭhāgārikau koṣṭhāgārikāḥ
Vocativekoṣṭhāgārika koṣṭhāgārikau koṣṭhāgārikāḥ
Accusativekoṣṭhāgārikam koṣṭhāgārikau koṣṭhāgārikān
Instrumentalkoṣṭhāgārikeṇa koṣṭhāgārikābhyām koṣṭhāgārikaiḥ koṣṭhāgārikebhiḥ
Dativekoṣṭhāgārikāya koṣṭhāgārikābhyām koṣṭhāgārikebhyaḥ
Ablativekoṣṭhāgārikāt koṣṭhāgārikābhyām koṣṭhāgārikebhyaḥ
Genitivekoṣṭhāgārikasya koṣṭhāgārikayoḥ koṣṭhāgārikāṇām
Locativekoṣṭhāgārike koṣṭhāgārikayoḥ koṣṭhāgārikeṣu

Compound koṣṭhāgārika -

Adverb -koṣṭhāgārikam -koṣṭhāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria