सुबन्तावली ?कोष्ठागारिक

Roma

पुमान्एकद्विबहु
प्रथमाकोष्ठागारिकः कोष्ठागारिकौ कोष्ठागारिकाः
सम्बोधनम्कोष्ठागारिक कोष्ठागारिकौ कोष्ठागारिकाः
द्वितीयाकोष्ठागारिकम् कोष्ठागारिकौ कोष्ठागारिकान्
तृतीयाकोष्ठागारिकेण कोष्ठागारिकाभ्याम् कोष्ठागारिकैः कोष्ठागारिकेभिः
चतुर्थीकोष्ठागारिकाय कोष्ठागारिकाभ्याम् कोष्ठागारिकेभ्यः
पञ्चमीकोष्ठागारिकात् कोष्ठागारिकाभ्याम् कोष्ठागारिकेभ्यः
षष्ठीकोष्ठागारिकस्य कोष्ठागारिकयोः कोष्ठागारिकाणाम्
सप्तमीकोष्ठागारिके कोष्ठागारिकयोः कोष्ठागारिकेषु

समास कोष्ठागारिक

अव्यय ॰कोष्ठागारिकम् ॰कोष्ठागारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria