Declension table of ?khyātagarhaṇa

Deva

MasculineSingularDualPlural
Nominativekhyātagarhaṇaḥ khyātagarhaṇau khyātagarhaṇāḥ
Vocativekhyātagarhaṇa khyātagarhaṇau khyātagarhaṇāḥ
Accusativekhyātagarhaṇam khyātagarhaṇau khyātagarhaṇān
Instrumentalkhyātagarhaṇena khyātagarhaṇābhyām khyātagarhaṇaiḥ khyātagarhaṇebhiḥ
Dativekhyātagarhaṇāya khyātagarhaṇābhyām khyātagarhaṇebhyaḥ
Ablativekhyātagarhaṇāt khyātagarhaṇābhyām khyātagarhaṇebhyaḥ
Genitivekhyātagarhaṇasya khyātagarhaṇayoḥ khyātagarhaṇānām
Locativekhyātagarhaṇe khyātagarhaṇayoḥ khyātagarhaṇeṣu

Compound khyātagarhaṇa -

Adverb -khyātagarhaṇam -khyātagarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria