सुबन्तावली ?ख्यातगर्हण

Roma

पुमान्एकद्विबहु
प्रथमाख्यातगर्हणः ख्यातगर्हणौ ख्यातगर्हणाः
सम्बोधनम्ख्यातगर्हण ख्यातगर्हणौ ख्यातगर्हणाः
द्वितीयाख्यातगर्हणम् ख्यातगर्हणौ ख्यातगर्हणान्
तृतीयाख्यातगर्हणेन ख्यातगर्हणाभ्याम् ख्यातगर्हणैः ख्यातगर्हणेभिः
चतुर्थीख्यातगर्हणाय ख्यातगर्हणाभ्याम् ख्यातगर्हणेभ्यः
पञ्चमीख्यातगर्हणात् ख्यातगर्हणाभ्याम् ख्यातगर्हणेभ्यः
षष्ठीख्यातगर्हणस्य ख्यातगर्हणयोः ख्यातगर्हणानाम्
सप्तमीख्यातगर्हणे ख्यातगर्हणयोः ख्यातगर्हणेषु

समास ख्यातगर्हण

अव्यय ॰ख्यातगर्हणम् ॰ख्यातगर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria