Declension table of ?khaṭvāṅgaśūlin

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgaśūlī khaṭvāṅgaśūlinau khaṭvāṅgaśūlinaḥ
Vocativekhaṭvāṅgaśūlin khaṭvāṅgaśūlinau khaṭvāṅgaśūlinaḥ
Accusativekhaṭvāṅgaśūlinam khaṭvāṅgaśūlinau khaṭvāṅgaśūlinaḥ
Instrumentalkhaṭvāṅgaśūlinā khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhiḥ
Dativekhaṭvāṅgaśūline khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhyaḥ
Ablativekhaṭvāṅgaśūlinaḥ khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhyaḥ
Genitivekhaṭvāṅgaśūlinaḥ khaṭvāṅgaśūlinoḥ khaṭvāṅgaśūlinām
Locativekhaṭvāṅgaśūlini khaṭvāṅgaśūlinoḥ khaṭvāṅgaśūliṣu

Compound khaṭvāṅgaśūli -

Adverb -khaṭvāṅgaśūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria