सुबन्तावली ?खट्वाङ्गशूलिन्

Roma

पुमान्एकद्विबहु
प्रथमाखट्वाङ्गशूली खट्वाङ्गशूलिनौ खट्वाङ्गशूलिनः
सम्बोधनम्खट्वाङ्गशूलिन् खट्वाङ्गशूलिनौ खट्वाङ्गशूलिनः
द्वितीयाखट्वाङ्गशूलिनम् खट्वाङ्गशूलिनौ खट्वाङ्गशूलिनः
तृतीयाखट्वाङ्गशूलिना खट्वाङ्गशूलिभ्याम् खट्वाङ्गशूलिभिः
चतुर्थीखट्वाङ्गशूलिने खट्वाङ्गशूलिभ्याम् खट्वाङ्गशूलिभ्यः
पञ्चमीखट्वाङ्गशूलिनः खट्वाङ्गशूलिभ्याम् खट्वाङ्गशूलिभ्यः
षष्ठीखट्वाङ्गशूलिनः खट्वाङ्गशूलिनोः खट्वाङ्गशूलिनाम्
सप्तमीखट्वाङ्गशूलिनि खट्वाङ्गशूलिनोः खट्वाङ्गशूलिषु

समास खट्वाङ्गशूलि

अव्यय ॰खट्वाङ्गशूलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria