Declension table of ?khaṇḍarakṣa

Deva

MasculineSingularDualPlural
Nominativekhaṇḍarakṣaḥ khaṇḍarakṣau khaṇḍarakṣāḥ
Vocativekhaṇḍarakṣa khaṇḍarakṣau khaṇḍarakṣāḥ
Accusativekhaṇḍarakṣam khaṇḍarakṣau khaṇḍarakṣān
Instrumentalkhaṇḍarakṣeṇa khaṇḍarakṣābhyām khaṇḍarakṣaiḥ khaṇḍarakṣebhiḥ
Dativekhaṇḍarakṣāya khaṇḍarakṣābhyām khaṇḍarakṣebhyaḥ
Ablativekhaṇḍarakṣāt khaṇḍarakṣābhyām khaṇḍarakṣebhyaḥ
Genitivekhaṇḍarakṣasya khaṇḍarakṣayoḥ khaṇḍarakṣāṇām
Locativekhaṇḍarakṣe khaṇḍarakṣayoḥ khaṇḍarakṣeṣu

Compound khaṇḍarakṣa -

Adverb -khaṇḍarakṣam -khaṇḍarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria