सुबन्तावली ?खण्डरक्ष

Roma

पुमान्एकद्विबहु
प्रथमाखण्डरक्षः खण्डरक्षौ खण्डरक्षाः
सम्बोधनम्खण्डरक्ष खण्डरक्षौ खण्डरक्षाः
द्वितीयाखण्डरक्षम् खण्डरक्षौ खण्डरक्षान्
तृतीयाखण्डरक्षेण खण्डरक्षाभ्याम् खण्डरक्षैः खण्डरक्षेभिः
चतुर्थीखण्डरक्षाय खण्डरक्षाभ्याम् खण्डरक्षेभ्यः
पञ्चमीखण्डरक्षात् खण्डरक्षाभ्याम् खण्डरक्षेभ्यः
षष्ठीखण्डरक्षस्य खण्डरक्षयोः खण्डरक्षाणाम्
सप्तमीखण्डरक्षे खण्डरक्षयोः खण्डरक्षेषु

समास खण्डरक्ष

अव्यय ॰खण्डरक्षम् ॰खण्डरक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria