Declension table of ?khaṇḍaphaṇa

Deva

MasculineSingularDualPlural
Nominativekhaṇḍaphaṇaḥ khaṇḍaphaṇau khaṇḍaphaṇāḥ
Vocativekhaṇḍaphaṇa khaṇḍaphaṇau khaṇḍaphaṇāḥ
Accusativekhaṇḍaphaṇam khaṇḍaphaṇau khaṇḍaphaṇān
Instrumentalkhaṇḍaphaṇena khaṇḍaphaṇābhyām khaṇḍaphaṇaiḥ khaṇḍaphaṇebhiḥ
Dativekhaṇḍaphaṇāya khaṇḍaphaṇābhyām khaṇḍaphaṇebhyaḥ
Ablativekhaṇḍaphaṇāt khaṇḍaphaṇābhyām khaṇḍaphaṇebhyaḥ
Genitivekhaṇḍaphaṇasya khaṇḍaphaṇayoḥ khaṇḍaphaṇānām
Locativekhaṇḍaphaṇe khaṇḍaphaṇayoḥ khaṇḍaphaṇeṣu

Compound khaṇḍaphaṇa -

Adverb -khaṇḍaphaṇam -khaṇḍaphaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria