सुबन्तावली ?खण्डफण

Roma

पुमान्एकद्विबहु
प्रथमाखण्डफणः खण्डफणौ खण्डफणाः
सम्बोधनम्खण्डफण खण्डफणौ खण्डफणाः
द्वितीयाखण्डफणम् खण्डफणौ खण्डफणान्
तृतीयाखण्डफणेन खण्डफणाभ्याम् खण्डफणैः खण्डफणेभिः
चतुर्थीखण्डफणाय खण्डफणाभ्याम् खण्डफणेभ्यः
पञ्चमीखण्डफणात् खण्डफणाभ्याम् खण्डफणेभ्यः
षष्ठीखण्डफणस्य खण्डफणयोः खण्डफणानाम्
सप्तमीखण्डफणे खण्डफणयोः खण्डफणेषु

समास खण्डफण

अव्यय ॰खण्डफणम् ॰खण्डफणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria