Declension table of ?khaṇḍaparaśu

Deva

MasculineSingularDualPlural
Nominativekhaṇḍaparaśuḥ khaṇḍaparaśū khaṇḍaparaśavaḥ
Vocativekhaṇḍaparaśo khaṇḍaparaśū khaṇḍaparaśavaḥ
Accusativekhaṇḍaparaśum khaṇḍaparaśū khaṇḍaparaśūn
Instrumentalkhaṇḍaparaśunā khaṇḍaparaśubhyām khaṇḍaparaśubhiḥ
Dativekhaṇḍaparaśave khaṇḍaparaśubhyām khaṇḍaparaśubhyaḥ
Ablativekhaṇḍaparaśoḥ khaṇḍaparaśubhyām khaṇḍaparaśubhyaḥ
Genitivekhaṇḍaparaśoḥ khaṇḍaparaśvoḥ khaṇḍaparaśūnām
Locativekhaṇḍaparaśau khaṇḍaparaśvoḥ khaṇḍaparaśuṣu

Compound khaṇḍaparaśu -

Adverb -khaṇḍaparaśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria