सुबन्तावली ?खण्डपरशु

Roma

पुमान्एकद्विबहु
प्रथमाखण्डपरशुः खण्डपरशू खण्डपरशवः
सम्बोधनम्खण्डपरशो खण्डपरशू खण्डपरशवः
द्वितीयाखण्डपरशुम् खण्डपरशू खण्डपरशून्
तृतीयाखण्डपरशुना खण्डपरशुभ्याम् खण्डपरशुभिः
चतुर्थीखण्डपरशवे खण्डपरशुभ्याम् खण्डपरशुभ्यः
पञ्चमीखण्डपरशोः खण्डपरशुभ्याम् खण्डपरशुभ्यः
षष्ठीखण्डपरशोः खण्डपरश्वोः खण्डपरशूनाम्
सप्तमीखण्डपरशौ खण्डपरश्वोः खण्डपरशुषु

समास खण्डपरशु

अव्यय ॰खण्डपरशु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria