Declension table of ?keśamathanī

Deva

FeminineSingularDualPlural
Nominativekeśamathanī keśamathanyau keśamathanyaḥ
Vocativekeśamathani keśamathanyau keśamathanyaḥ
Accusativekeśamathanīm keśamathanyau keśamathanīḥ
Instrumentalkeśamathanyā keśamathanībhyām keśamathanībhiḥ
Dativekeśamathanyai keśamathanībhyām keśamathanībhyaḥ
Ablativekeśamathanyāḥ keśamathanībhyām keśamathanībhyaḥ
Genitivekeśamathanyāḥ keśamathanyoḥ keśamathanīnām
Locativekeśamathanyām keśamathanyoḥ keśamathanīṣu

Compound keśamathani - keśamathanī -

Adverb -keśamathani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria