सुबन्तावली ?केशमथनी

Roma

स्त्रीएकद्विबहु
प्रथमाकेशमथनी केशमथन्यौ केशमथन्यः
सम्बोधनम्केशमथनि केशमथन्यौ केशमथन्यः
द्वितीयाकेशमथनीम् केशमथन्यौ केशमथनीः
तृतीयाकेशमथन्या केशमथनीभ्याम् केशमथनीभिः
चतुर्थीकेशमथन्यै केशमथनीभ्याम् केशमथनीभ्यः
पञ्चमीकेशमथन्याः केशमथनीभ्याम् केशमथनीभ्यः
षष्ठीकेशमथन्याः केशमथन्योः केशमथनीनाम्
सप्तमीकेशमथन्याम् केशमथन्योः केशमथनीषु

समास केशमथनि केशमथनी

अव्यय ॰केशमथनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria