Declension table of ?karmabhedavicāra

Deva

MasculineSingularDualPlural
Nominativekarmabhedavicāraḥ karmabhedavicārau karmabhedavicārāḥ
Vocativekarmabhedavicāra karmabhedavicārau karmabhedavicārāḥ
Accusativekarmabhedavicāram karmabhedavicārau karmabhedavicārān
Instrumentalkarmabhedavicāreṇa karmabhedavicārābhyām karmabhedavicāraiḥ karmabhedavicārebhiḥ
Dativekarmabhedavicārāya karmabhedavicārābhyām karmabhedavicārebhyaḥ
Ablativekarmabhedavicārāt karmabhedavicārābhyām karmabhedavicārebhyaḥ
Genitivekarmabhedavicārasya karmabhedavicārayoḥ karmabhedavicārāṇām
Locativekarmabhedavicāre karmabhedavicārayoḥ karmabhedavicāreṣu

Compound karmabhedavicāra -

Adverb -karmabhedavicāram -karmabhedavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria