सुबन्तावली ?कर्मभेदविचार

Roma

पुमान्एकद्विबहु
प्रथमाकर्मभेदविचारः कर्मभेदविचारौ कर्मभेदविचाराः
सम्बोधनम्कर्मभेदविचार कर्मभेदविचारौ कर्मभेदविचाराः
द्वितीयाकर्मभेदविचारम् कर्मभेदविचारौ कर्मभेदविचारान्
तृतीयाकर्मभेदविचारेण कर्मभेदविचाराभ्याम् कर्मभेदविचारैः कर्मभेदविचारेभिः
चतुर्थीकर्मभेदविचाराय कर्मभेदविचाराभ्याम् कर्मभेदविचारेभ्यः
पञ्चमीकर्मभेदविचारात् कर्मभेदविचाराभ्याम् कर्मभेदविचारेभ्यः
षष्ठीकर्मभेदविचारस्य कर्मभेदविचारयोः कर्मभेदविचाराणाम्
सप्तमीकर्मभेदविचारे कर्मभेदविचारयोः कर्मभेदविचारेषु

समास कर्मभेदविचार

अव्यय ॰कर्मभेदविचारम् ॰कर्मभेदविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria