Declension table of ?karamaṭṭa

Deva

MasculineSingularDualPlural
Nominativekaramaṭṭaḥ karamaṭṭau karamaṭṭāḥ
Vocativekaramaṭṭa karamaṭṭau karamaṭṭāḥ
Accusativekaramaṭṭam karamaṭṭau karamaṭṭān
Instrumentalkaramaṭṭena karamaṭṭābhyām karamaṭṭaiḥ karamaṭṭebhiḥ
Dativekaramaṭṭāya karamaṭṭābhyām karamaṭṭebhyaḥ
Ablativekaramaṭṭāt karamaṭṭābhyām karamaṭṭebhyaḥ
Genitivekaramaṭṭasya karamaṭṭayoḥ karamaṭṭānām
Locativekaramaṭṭe karamaṭṭayoḥ karamaṭṭeṣu

Compound karamaṭṭa -

Adverb -karamaṭṭam -karamaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria