सुबन्तावली ?करमट्ट

Roma

पुमान्एकद्विबहु
प्रथमाकरमट्टः करमट्टौ करमट्टाः
सम्बोधनम्करमट्ट करमट्टौ करमट्टाः
द्वितीयाकरमट्टम् करमट्टौ करमट्टान्
तृतीयाकरमट्टेन करमट्टाभ्याम् करमट्टैः करमट्टेभिः
चतुर्थीकरमट्टाय करमट्टाभ्याम् करमट्टेभ्यः
पञ्चमीकरमट्टात् करमट्टाभ्याम् करमट्टेभ्यः
षष्ठीकरमट्टस्य करमट्टयोः करमट्टानाम्
सप्तमीकरमट्टे करमट्टयोः करमट्टेषु

समास करमट्ट

अव्यय ॰करमट्टम् ॰करमट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria