Declension table of ?karaṅgaṇa

Deva

MasculineSingularDualPlural
Nominativekaraṅgaṇaḥ karaṅgaṇau karaṅgaṇāḥ
Vocativekaraṅgaṇa karaṅgaṇau karaṅgaṇāḥ
Accusativekaraṅgaṇam karaṅgaṇau karaṅgaṇān
Instrumentalkaraṅgaṇena karaṅgaṇābhyām karaṅgaṇaiḥ karaṅgaṇebhiḥ
Dativekaraṅgaṇāya karaṅgaṇābhyām karaṅgaṇebhyaḥ
Ablativekaraṅgaṇāt karaṅgaṇābhyām karaṅgaṇebhyaḥ
Genitivekaraṅgaṇasya karaṅgaṇayoḥ karaṅgaṇānām
Locativekaraṅgaṇe karaṅgaṇayoḥ karaṅgaṇeṣu

Compound karaṅgaṇa -

Adverb -karaṅgaṇam -karaṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria