सुबन्तावली ?करङ्गण

Roma

पुमान्एकद्विबहु
प्रथमाकरङ्गणः करङ्गणौ करङ्गणाः
सम्बोधनम्करङ्गण करङ्गणौ करङ्गणाः
द्वितीयाकरङ्गणम् करङ्गणौ करङ्गणान्
तृतीयाकरङ्गणेन करङ्गणाभ्याम् करङ्गणैः करङ्गणेभिः
चतुर्थीकरङ्गणाय करङ्गणाभ्याम् करङ्गणेभ्यः
पञ्चमीकरङ्गणात् करङ्गणाभ्याम् करङ्गणेभ्यः
षष्ठीकरङ्गणस्य करङ्गणयोः करङ्गणानाम्
सप्तमीकरङ्गणे करङ्गणयोः करङ्गणेषु

समास करङ्गण

अव्यय ॰करङ्गणम् ॰करङ्गणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria