Declension table of karaṇatva

Deva

NeuterSingularDualPlural
Nominativekaraṇatvam karaṇatve karaṇatvāni
Vocativekaraṇatva karaṇatve karaṇatvāni
Accusativekaraṇatvam karaṇatve karaṇatvāni
Instrumentalkaraṇatvena karaṇatvābhyām karaṇatvaiḥ
Dativekaraṇatvāya karaṇatvābhyām karaṇatvebhyaḥ
Ablativekaraṇatvāt karaṇatvābhyām karaṇatvebhyaḥ
Genitivekaraṇatvasya karaṇatvayoḥ karaṇatvānām
Locativekaraṇatve karaṇatvayoḥ karaṇatveṣu

Compound karaṇatva -

Adverb -karaṇatvam -karaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria