Declension table of ?karṇadundubhi

Deva

FeminineSingularDualPlural
Nominativekarṇadundubhiḥ karṇadundubhī karṇadundubhayaḥ
Vocativekarṇadundubhe karṇadundubhī karṇadundubhayaḥ
Accusativekarṇadundubhim karṇadundubhī karṇadundubhīḥ
Instrumentalkarṇadundubhyā karṇadundubhibhyām karṇadundubhibhiḥ
Dativekarṇadundubhyai karṇadundubhaye karṇadundubhibhyām karṇadundubhibhyaḥ
Ablativekarṇadundubhyāḥ karṇadundubheḥ karṇadundubhibhyām karṇadundubhibhyaḥ
Genitivekarṇadundubhyāḥ karṇadundubheḥ karṇadundubhyoḥ karṇadundubhīnām
Locativekarṇadundubhyām karṇadundubhau karṇadundubhyoḥ karṇadundubhiṣu

Compound karṇadundubhi -

Adverb -karṇadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria