सुबन्तावली ?कर्णदुन्दुभि

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णदुन्दुभिः कर्णदुन्दुभी कर्णदुन्दुभयः
सम्बोधनम्कर्णदुन्दुभे कर्णदुन्दुभी कर्णदुन्दुभयः
द्वितीयाकर्णदुन्दुभिम् कर्णदुन्दुभी कर्णदुन्दुभीः
तृतीयाकर्णदुन्दुभ्या कर्णदुन्दुभिभ्याम् कर्णदुन्दुभिभिः
चतुर्थीकर्णदुन्दुभ्यै कर्णदुन्दुभये कर्णदुन्दुभिभ्याम् कर्णदुन्दुभिभ्यः
पञ्चमीकर्णदुन्दुभ्याः कर्णदुन्दुभेः कर्णदुन्दुभिभ्याम् कर्णदुन्दुभिभ्यः
षष्ठीकर्णदुन्दुभ्याः कर्णदुन्दुभेः कर्णदुन्दुभ्योः कर्णदुन्दुभीनाम्
सप्तमीकर्णदुन्दुभ्याम् कर्णदुन्दुभौ कर्णदुन्दुभ्योः कर्णदुन्दुभिषु

समास कर्णदुन्दुभि

अव्यय ॰कर्णदुन्दुभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria