Declension table of ?kaphanāśana

Deva

MasculineSingularDualPlural
Nominativekaphanāśanaḥ kaphanāśanau kaphanāśanāḥ
Vocativekaphanāśana kaphanāśanau kaphanāśanāḥ
Accusativekaphanāśanam kaphanāśanau kaphanāśanān
Instrumentalkaphanāśanena kaphanāśanābhyām kaphanāśanaiḥ kaphanāśanebhiḥ
Dativekaphanāśanāya kaphanāśanābhyām kaphanāśanebhyaḥ
Ablativekaphanāśanāt kaphanāśanābhyām kaphanāśanebhyaḥ
Genitivekaphanāśanasya kaphanāśanayoḥ kaphanāśanānām
Locativekaphanāśane kaphanāśanayoḥ kaphanāśaneṣu

Compound kaphanāśana -

Adverb -kaphanāśanam -kaphanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria