सुबन्तावली ?कफनाशन

Roma

पुमान्एकद्विबहु
प्रथमाकफनाशनः कफनाशनौ कफनाशनाः
सम्बोधनम्कफनाशन कफनाशनौ कफनाशनाः
द्वितीयाकफनाशनम् कफनाशनौ कफनाशनान्
तृतीयाकफनाशनेन कफनाशनाभ्याम् कफनाशनैः कफनाशनेभिः
चतुर्थीकफनाशनाय कफनाशनाभ्याम् कफनाशनेभ्यः
पञ्चमीकफनाशनात् कफनाशनाभ्याम् कफनाशनेभ्यः
षष्ठीकफनाशनस्य कफनाशनयोः कफनाशनानाम्
सप्तमीकफनाशने कफनाशनयोः कफनाशनेषु

समास कफनाशन

अव्यय ॰कफनाशनम् ॰कफनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria