Declension table of ?kanakavatī

Deva

FeminineSingularDualPlural
Nominativekanakavatī kanakavatyau kanakavatyaḥ
Vocativekanakavati kanakavatyau kanakavatyaḥ
Accusativekanakavatīm kanakavatyau kanakavatīḥ
Instrumentalkanakavatyā kanakavatībhyām kanakavatībhiḥ
Dativekanakavatyai kanakavatībhyām kanakavatībhyaḥ
Ablativekanakavatyāḥ kanakavatībhyām kanakavatībhyaḥ
Genitivekanakavatyāḥ kanakavatyoḥ kanakavatīnām
Locativekanakavatyām kanakavatyoḥ kanakavatīṣu

Compound kanakavati - kanakavatī -

Adverb -kanakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria