सुबन्तावली ?कनकवती

Roma

स्त्रीएकद्विबहु
प्रथमाकनकवती कनकवत्यौ कनकवत्यः
सम्बोधनम्कनकवति कनकवत्यौ कनकवत्यः
द्वितीयाकनकवतीम् कनकवत्यौ कनकवतीः
तृतीयाकनकवत्या कनकवतीभ्याम् कनकवतीभिः
चतुर्थीकनकवत्यै कनकवतीभ्याम् कनकवतीभ्यः
पञ्चमीकनकवत्याः कनकवतीभ्याम् कनकवतीभ्यः
षष्ठीकनकवत्याः कनकवत्योः कनकवतीनाम्
सप्तमीकनकवत्याम् कनकवत्योः कनकवतीषु

समास कनकवति कनकवती

अव्यय ॰कनकवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria